Day: १७ असार २०८२, मंगलवार ०८:१६

धर्म संस्कृति

इज्याचारदमाहिँसादास्वाध्यायकर्मणाम् । अयं तु परमोधर्मो यद्योगेनात्मदर्शनम् ।। धर्म,अर्थ,काम मोक्ष “यतोभ्युदय निश्रेयस सिद्विःसधर्मः।”पण्डितः– शिव प्रसाद घिमिरे संवाद पिण्डिकासेचन,वसन्तिपूजा,ग्रहसमिध,देवतर्पणम् सूयदर्शन, नामकरण, षष्ठिकाध्यान र जातकर्मण विषयः ऋग्वेद आचार्य टंकनाथ गौतम छलफल पूजा वादविवाद भयम्ः ।

१पिण्डिकासेचन मन्त्रःकः? वसन्तपूजामन्त्रो लेख्य । उत्तरः–ॐशन्तो देवीरभिष्टयऽआपो भवन्तु पीतये । शंषोरभि–स्रवन्तु नः । वसन्तादिपूजा ॐवसन्ताय नमस्तुभ्यं ग्रीष्माय चनमो नमः। वर्षाभ्यश्च शरत्संज्ञ ऋतवे च नमो नमः।।हेमन्ताय

Read More »
Scroll to Top