इज्याचारदमाहिँसादास्वाध्यायकर्मणाम् । अयं तु परमोधर्मो यद्योगेनात्मदर्शनम् ।। धर्म,अर्थ,काम मोक्ष “यतोभ्युदय निश्रेयस सिद्विःसधर्मः।”पण्डितः– शिव प्रसाद घिमिरे संवाद पिण्डिकासेचन,वसन्तिपूजा,ग्रहसमिध,देवतर्पणम् सूयदर्शन, नामकरण, षष्ठिकाध्यान र जातकर्मण विषयः ऋग्वेद आचार्य टंकनाथ गौतम छलफल पूजा वादविवाद भयम्ः ।

१पिण्डिकासेचन मन्त्रःकः? वसन्तपूजामन्त्रो लेख्य ।

उत्तरः–ॐशन्तो देवीरभिष्टयऽआपो भवन्तु पीतये । शंषोरभि–स्रवन्तु नः । वसन्तादिपूजा ॐवसन्ताय नमस्तुभ्यं ग्रीष्माय चनमो नमः। वर्षाभ्यश्च शरत्संज्ञ ऋतवे च नमो नमः।।हेमन्ताय नमस्तुभ्यं नमस्ते शिशिराय च । माससंवत्सरेभ्यश्च दिवसेभ्या ेनमो नमः वसन्तपूजामन्त्रो लेख्य ।

२ केच ते ग्रहसमिध ?
उत्तरः–पलाशःचन्द्रसूर्याभ्यां खदिरं च कुजो हितः।अपमार्गस्तु सौभ्यस्य पीपलं गुरुणं स्म्रतम् ।। शुक्रस्यौदुम्बरं प्रोक्तं शनैःशम्यादिकं शुभम् ।दुर्वा राहोःकुशश्चैव केतोःप्रोक्ता समिदयः।।इति सूर्यस्य अर्कोऽपि भवस्ति श्लोकानुसार सूर्यचन्द्रयोःपलाशःमङ्गलस्य खयरः,बुधस्य अपामार्गः,गुरोपीपलः,शुक्रस्यऔदुम्वरः(डुम्री)शनेःशमी राहोःदुवो,केतोःकुशः ग्रहसमिधा शान्ति ।

३केन तीर्थेन कतिवारँ देवतर्पणम् क्रियते ?

उत्तरः–केन तीर्थेन देवतर्पण, ऋषितर्पण, दिव्यमनुष्यतर्पण, दिव्यपितृतर्पण र स्वपितृतर्पण आदि मध्यम् देवतीर्थेन एकैकवारं देवतर्पणं क्रियते ।

४ सूर्यदर्शनप्रयोगं लिखत ।नामकरणसंस्कारे विधेयनि विशेषकार्याणि कानि ?
उत्तरः–सूर्यदर्शनप्रयोग लिखत ।नामकरणसंकारे सूर्यपुजनंदर्शनं गृहाद्बहिःप्राङ्गणदौ गोमयेन कुण्ड निर्माय तत्र अर्घस्थापनपूर्बकं ‘ॐआकृष्णेन’इतिमन्त्रेण पाद्यादिभिरुपचारैःसूर्य सम्पूज्य अघ्र्य च दत्वा पिता कुमार सूर्यदर्शयति ‘ॐतच्चक्षुरिति’मन्त्रेण नवजातशिशोःस्नानम् नक्षत्रानुसारं नामनिर्णयःपितृभ्यःतर्पणम् हवनकर्मःवा हव्यकर्मःशिशोःकर्णयोःत्रिवारं नामोच्चारणम् ब्राम्हाणैःआशीर्वादःअभ्यागतान् सत्कारःभोजनास्य आयोजना च ।

५ षष्ठिकाध्यानमन्त्रं लिखत ।

उत्तरः–बालार्कमण्डलाभासा श्वेतवस्वावृता शुभा । पधासना चतुर्वाहुदिव्याभरणभूषिता ।। पुस्तकं ंपुष्पमाला च वरदं च धनुर्धरम्। धारयन्ती स्मरेन्महये बालकस्याऽग्रतःस्थिताम्।।षष्ठिदेवीःशुभादेवी यो ध्यायेत्स तु पुव्यभाक ।इति।।

६ जातकर्मण इतिकर्तव्यता का ?
उत्तरः–जातकर्मणि इतिकर्तव्यता एषा अस्ति–जातकर्मसंस्कारः हिन्दुधर्मे प्रथमःसंस्कारेऽस्ति ।यःशिशोः जन्मानन्तरं क्रियते ।एतस्मिन् संस्कारे शिशोःशारीरिक–मानसिकशुद्घता ।आयुरारोग्यबृद्घि च काम्यते । जातकर्मणि मुख्यकर्तव्यानि कार्यानिः–१शिशोःजन्मसमये मन्त्रपाठः अ)नवजातशिशुं स्नानकरणम्२मधु–धृत–स्वर्णतिलोपनम् ३नामगोपनम् ४शिशोः कर्णयोः वेदमन्त्रोच्चारण ५शिशोः प्रथिव्याः स्पर्शनम्(पृथिवी त्वया धार्याहम्’मन्त्रेण) ६गर्भशुद्घिकरणं तथा मातुःस्नानम् ७सूतिकाग्रहं पवित्रकरणम् जातकर्मणि कर्तव्यत्य एषा अस्ति–

Scroll to Top